Declension table of ?līlāsvātmapriya

Deva

MasculineSingularDualPlural
Nominativelīlāsvātmapriyaḥ līlāsvātmapriyau līlāsvātmapriyāḥ
Vocativelīlāsvātmapriya līlāsvātmapriyau līlāsvātmapriyāḥ
Accusativelīlāsvātmapriyam līlāsvātmapriyau līlāsvātmapriyān
Instrumentallīlāsvātmapriyeṇa līlāsvātmapriyābhyām līlāsvātmapriyaiḥ līlāsvātmapriyebhiḥ
Dativelīlāsvātmapriyāya līlāsvātmapriyābhyām līlāsvātmapriyebhyaḥ
Ablativelīlāsvātmapriyāt līlāsvātmapriyābhyām līlāsvātmapriyebhyaḥ
Genitivelīlāsvātmapriyasya līlāsvātmapriyayoḥ līlāsvātmapriyāṇām
Locativelīlāsvātmapriye līlāsvātmapriyayoḥ līlāsvātmapriyeṣu

Compound līlāsvātmapriya -

Adverb -līlāsvātmapriyam -līlāsvātmapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria