Declension table of ?līlāmanuṣya

Deva

MasculineSingularDualPlural
Nominativelīlāmanuṣyaḥ līlāmanuṣyau līlāmanuṣyāḥ
Vocativelīlāmanuṣya līlāmanuṣyau līlāmanuṣyāḥ
Accusativelīlāmanuṣyam līlāmanuṣyau līlāmanuṣyān
Instrumentallīlāmanuṣyeṇa līlāmanuṣyābhyām līlāmanuṣyaiḥ līlāmanuṣyebhiḥ
Dativelīlāmanuṣyāya līlāmanuṣyābhyām līlāmanuṣyebhyaḥ
Ablativelīlāmanuṣyāt līlāmanuṣyābhyām līlāmanuṣyebhyaḥ
Genitivelīlāmanuṣyasya līlāmanuṣyayoḥ līlāmanuṣyāṇām
Locativelīlāmanuṣye līlāmanuṣyayoḥ līlāmanuṣyeṣu

Compound līlāmanuṣya -

Adverb -līlāmanuṣyam -līlāmanuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria