Declension table of ?līlāmandira

Deva

NeuterSingularDualPlural
Nominativelīlāmandiram līlāmandire līlāmandirāṇi
Vocativelīlāmandira līlāmandire līlāmandirāṇi
Accusativelīlāmandiram līlāmandire līlāmandirāṇi
Instrumentallīlāmandireṇa līlāmandirābhyām līlāmandiraiḥ
Dativelīlāmandirāya līlāmandirābhyām līlāmandirebhyaḥ
Ablativelīlāmandirāt līlāmandirābhyām līlāmandirebhyaḥ
Genitivelīlāmandirasya līlāmandirayoḥ līlāmandirāṇām
Locativelīlāmandire līlāmandirayoḥ līlāmandireṣu

Compound līlāmandira -

Adverb -līlāmandiram -līlāmandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria