Declension table of ?līlāmānuṣavigraha

Deva

MasculineSingularDualPlural
Nominativelīlāmānuṣavigrahaḥ līlāmānuṣavigrahau līlāmānuṣavigrahāḥ
Vocativelīlāmānuṣavigraha līlāmānuṣavigrahau līlāmānuṣavigrahāḥ
Accusativelīlāmānuṣavigraham līlāmānuṣavigrahau līlāmānuṣavigrahān
Instrumentallīlāmānuṣavigraheṇa līlāmānuṣavigrahābhyām līlāmānuṣavigrahaiḥ līlāmānuṣavigrahebhiḥ
Dativelīlāmānuṣavigrahāya līlāmānuṣavigrahābhyām līlāmānuṣavigrahebhyaḥ
Ablativelīlāmānuṣavigrahāt līlāmānuṣavigrahābhyām līlāmānuṣavigrahebhyaḥ
Genitivelīlāmānuṣavigrahasya līlāmānuṣavigrahayoḥ līlāmānuṣavigrahāṇām
Locativelīlāmānuṣavigrahe līlāmānuṣavigrahayoḥ līlāmānuṣavigraheṣu

Compound līlāmānuṣavigraha -

Adverb -līlāmānuṣavigraham -līlāmānuṣavigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria