Declension table of ?līlāṅga

Deva

MasculineSingularDualPlural
Nominativelīlāṅgaḥ līlāṅgau līlāṅgāḥ
Vocativelīlāṅga līlāṅgau līlāṅgāḥ
Accusativelīlāṅgam līlāṅgau līlāṅgān
Instrumentallīlāṅgena līlāṅgābhyām līlāṅgaiḥ līlāṅgebhiḥ
Dativelīlāṅgāya līlāṅgābhyām līlāṅgebhyaḥ
Ablativelīlāṅgāt līlāṅgābhyām līlāṅgebhyaḥ
Genitivelīlāṅgasya līlāṅgayoḥ līlāṅgānām
Locativelīlāṅge līlāṅgayoḥ līlāṅgeṣu

Compound līlāṅga -

Adverb -līlāṅgam -līlāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria