Declension table of ?līlādagdhā

Deva

FeminineSingularDualPlural
Nominativelīlādagdhā līlādagdhe līlādagdhāḥ
Vocativelīlādagdhe līlādagdhe līlādagdhāḥ
Accusativelīlādagdhām līlādagdhe līlādagdhāḥ
Instrumentallīlādagdhayā līlādagdhābhyām līlādagdhābhiḥ
Dativelīlādagdhāyai līlādagdhābhyām līlādagdhābhyaḥ
Ablativelīlādagdhāyāḥ līlādagdhābhyām līlādagdhābhyaḥ
Genitivelīlādagdhāyāḥ līlādagdhayoḥ līlādagdhānām
Locativelīlādagdhāyām līlādagdhayoḥ līlādagdhāsu

Adverb -līlādagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria