Declension table of ?līlādagdha

Deva

NeuterSingularDualPlural
Nominativelīlādagdham līlādagdhe līlādagdhāni
Vocativelīlādagdha līlādagdhe līlādagdhāni
Accusativelīlādagdham līlādagdhe līlādagdhāni
Instrumentallīlādagdhena līlādagdhābhyām līlādagdhaiḥ
Dativelīlādagdhāya līlādagdhābhyām līlādagdhebhyaḥ
Ablativelīlādagdhāt līlādagdhābhyām līlādagdhebhyaḥ
Genitivelīlādagdhasya līlādagdhayoḥ līlādagdhānām
Locativelīlādagdhe līlādagdhayoḥ līlādagdheṣu

Compound līlādagdha -

Adverb -līlādagdham -līlādagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria