Declension table of ?līlādagdha

Deva

MasculineSingularDualPlural
Nominativelīlādagdhaḥ līlādagdhau līlādagdhāḥ
Vocativelīlādagdha līlādagdhau līlādagdhāḥ
Accusativelīlādagdham līlādagdhau līlādagdhān
Instrumentallīlādagdhena līlādagdhābhyām līlādagdhaiḥ līlādagdhebhiḥ
Dativelīlādagdhāya līlādagdhābhyām līlādagdhebhyaḥ
Ablativelīlādagdhāt līlādagdhābhyām līlādagdhebhyaḥ
Genitivelīlādagdhasya līlādagdhayoḥ līlādagdhānām
Locativelīlādagdhe līlādagdhayoḥ līlādagdheṣu

Compound līlādagdha -

Adverb -līlādagdham -līlādagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria