Declension table of ?līlābharaṇa

Deva

NeuterSingularDualPlural
Nominativelīlābharaṇam līlābharaṇe līlābharaṇāni
Vocativelīlābharaṇa līlābharaṇe līlābharaṇāni
Accusativelīlābharaṇam līlābharaṇe līlābharaṇāni
Instrumentallīlābharaṇena līlābharaṇābhyām līlābharaṇaiḥ
Dativelīlābharaṇāya līlābharaṇābhyām līlābharaṇebhyaḥ
Ablativelīlābharaṇāt līlābharaṇābhyām līlābharaṇebhyaḥ
Genitivelīlābharaṇasya līlābharaṇayoḥ līlābharaṇānām
Locativelīlābharaṇe līlābharaṇayoḥ līlābharaṇeṣu

Compound līlābharaṇa -

Adverb -līlābharaṇam -līlābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria