Declension table of ?liṅgopaniṣad

Deva

FeminineSingularDualPlural
Nominativeliṅgopaniṣat liṅgopaniṣadau liṅgopaniṣadaḥ
Vocativeliṅgopaniṣat liṅgopaniṣadau liṅgopaniṣadaḥ
Accusativeliṅgopaniṣadam liṅgopaniṣadau liṅgopaniṣadaḥ
Instrumentalliṅgopaniṣadā liṅgopaniṣadbhyām liṅgopaniṣadbhiḥ
Dativeliṅgopaniṣade liṅgopaniṣadbhyām liṅgopaniṣadbhyaḥ
Ablativeliṅgopaniṣadaḥ liṅgopaniṣadbhyām liṅgopaniṣadbhyaḥ
Genitiveliṅgopaniṣadaḥ liṅgopaniṣadoḥ liṅgopaniṣadām
Locativeliṅgopaniṣadi liṅgopaniṣadoḥ liṅgopaniṣatsu

Compound liṅgopaniṣat -

Adverb -liṅgopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria