Declension table of ?liṅgiveṣa

Deva

MasculineSingularDualPlural
Nominativeliṅgiveṣaḥ liṅgiveṣau liṅgiveṣāḥ
Vocativeliṅgiveṣa liṅgiveṣau liṅgiveṣāḥ
Accusativeliṅgiveṣam liṅgiveṣau liṅgiveṣān
Instrumentalliṅgiveṣeṇa liṅgiveṣābhyām liṅgiveṣaiḥ liṅgiveṣebhiḥ
Dativeliṅgiveṣāya liṅgiveṣābhyām liṅgiveṣebhyaḥ
Ablativeliṅgiveṣāt liṅgiveṣābhyām liṅgiveṣebhyaḥ
Genitiveliṅgiveṣasya liṅgiveṣayoḥ liṅgiveṣāṇām
Locativeliṅgiveṣe liṅgiveṣayoḥ liṅgiveṣeṣu

Compound liṅgiveṣa -

Adverb -liṅgiveṣam -liṅgiveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria