Declension table of ?liṅgaviśeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeliṅgaviśeṣaṇam liṅgaviśeṣaṇe liṅgaviśeṣaṇāni
Vocativeliṅgaviśeṣaṇa liṅgaviśeṣaṇe liṅgaviśeṣaṇāni
Accusativeliṅgaviśeṣaṇam liṅgaviśeṣaṇe liṅgaviśeṣaṇāni
Instrumentalliṅgaviśeṣaṇena liṅgaviśeṣaṇābhyām liṅgaviśeṣaṇaiḥ
Dativeliṅgaviśeṣaṇāya liṅgaviśeṣaṇābhyām liṅgaviśeṣaṇebhyaḥ
Ablativeliṅgaviśeṣaṇāt liṅgaviśeṣaṇābhyām liṅgaviśeṣaṇebhyaḥ
Genitiveliṅgaviśeṣaṇasya liṅgaviśeṣaṇayoḥ liṅgaviśeṣaṇānām
Locativeliṅgaviśeṣaṇe liṅgaviśeṣaṇayoḥ liṅgaviśeṣaṇeṣu

Compound liṅgaviśeṣaṇa -

Adverb -liṅgaviśeṣaṇam -liṅgaviśeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria