Declension table of ?liṅgavidhi

Deva

MasculineSingularDualPlural
Nominativeliṅgavidhiḥ liṅgavidhī liṅgavidhayaḥ
Vocativeliṅgavidhe liṅgavidhī liṅgavidhayaḥ
Accusativeliṅgavidhim liṅgavidhī liṅgavidhīn
Instrumentalliṅgavidhinā liṅgavidhibhyām liṅgavidhibhiḥ
Dativeliṅgavidhaye liṅgavidhibhyām liṅgavidhibhyaḥ
Ablativeliṅgavidheḥ liṅgavidhibhyām liṅgavidhibhyaḥ
Genitiveliṅgavidheḥ liṅgavidhyoḥ liṅgavidhīnām
Locativeliṅgavidhau liṅgavidhyoḥ liṅgavidhiṣu

Compound liṅgavidhi -

Adverb -liṅgavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria