Declension table of ?liṅgavardhin

Deva

NeuterSingularDualPlural
Nominativeliṅgavardhi liṅgavardhinī liṅgavardhīni
Vocativeliṅgavardhin liṅgavardhi liṅgavardhinī liṅgavardhīni
Accusativeliṅgavardhi liṅgavardhinī liṅgavardhīni
Instrumentalliṅgavardhinā liṅgavardhibhyām liṅgavardhibhiḥ
Dativeliṅgavardhine liṅgavardhibhyām liṅgavardhibhyaḥ
Ablativeliṅgavardhinaḥ liṅgavardhibhyām liṅgavardhibhyaḥ
Genitiveliṅgavardhinaḥ liṅgavardhinoḥ liṅgavardhinām
Locativeliṅgavardhini liṅgavardhinoḥ liṅgavardhiṣu

Compound liṅgavardhi -

Adverb -liṅgavardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria