Declension table of ?liṅgavardhin

Deva

MasculineSingularDualPlural
Nominativeliṅgavardhī liṅgavardhinau liṅgavardhinaḥ
Vocativeliṅgavardhin liṅgavardhinau liṅgavardhinaḥ
Accusativeliṅgavardhinam liṅgavardhinau liṅgavardhinaḥ
Instrumentalliṅgavardhinā liṅgavardhibhyām liṅgavardhibhiḥ
Dativeliṅgavardhine liṅgavardhibhyām liṅgavardhibhyaḥ
Ablativeliṅgavardhinaḥ liṅgavardhibhyām liṅgavardhibhyaḥ
Genitiveliṅgavardhinaḥ liṅgavardhinoḥ liṅgavardhinām
Locativeliṅgavardhini liṅgavardhinoḥ liṅgavardhiṣu

Compound liṅgavardhi -

Adverb -liṅgavardhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria