Declension table of ?liṅgavardhanā

Deva

FeminineSingularDualPlural
Nominativeliṅgavardhanā liṅgavardhane liṅgavardhanāḥ
Vocativeliṅgavardhane liṅgavardhane liṅgavardhanāḥ
Accusativeliṅgavardhanām liṅgavardhane liṅgavardhanāḥ
Instrumentalliṅgavardhanayā liṅgavardhanābhyām liṅgavardhanābhiḥ
Dativeliṅgavardhanāyai liṅgavardhanābhyām liṅgavardhanābhyaḥ
Ablativeliṅgavardhanāyāḥ liṅgavardhanābhyām liṅgavardhanābhyaḥ
Genitiveliṅgavardhanāyāḥ liṅgavardhanayoḥ liṅgavardhanānām
Locativeliṅgavardhanāyām liṅgavardhanayoḥ liṅgavardhanāsu

Adverb -liṅgavardhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria