Declension table of ?liṅgavardhana

Deva

NeuterSingularDualPlural
Nominativeliṅgavardhanam liṅgavardhane liṅgavardhanāni
Vocativeliṅgavardhana liṅgavardhane liṅgavardhanāni
Accusativeliṅgavardhanam liṅgavardhane liṅgavardhanāni
Instrumentalliṅgavardhanena liṅgavardhanābhyām liṅgavardhanaiḥ
Dativeliṅgavardhanāya liṅgavardhanābhyām liṅgavardhanebhyaḥ
Ablativeliṅgavardhanāt liṅgavardhanābhyām liṅgavardhanebhyaḥ
Genitiveliṅgavardhanasya liṅgavardhanayoḥ liṅgavardhanānām
Locativeliṅgavardhane liṅgavardhanayoḥ liṅgavardhaneṣu

Compound liṅgavardhana -

Adverb -liṅgavardhanam -liṅgavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria