Declension table of ?liṅgavāda

Deva

MasculineSingularDualPlural
Nominativeliṅgavādaḥ liṅgavādau liṅgavādāḥ
Vocativeliṅgavāda liṅgavādau liṅgavādāḥ
Accusativeliṅgavādam liṅgavādau liṅgavādān
Instrumentalliṅgavādena liṅgavādābhyām liṅgavādaiḥ liṅgavādebhiḥ
Dativeliṅgavādāya liṅgavādābhyām liṅgavādebhyaḥ
Ablativeliṅgavādāt liṅgavādābhyām liṅgavādebhyaḥ
Genitiveliṅgavādasya liṅgavādayoḥ liṅgavādānām
Locativeliṅgavāde liṅgavādayoḥ liṅgavādeṣu

Compound liṅgavāda -

Adverb -liṅgavādam -liṅgavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria