Declension table of ?liṅgavṛtti

Deva

MasculineSingularDualPlural
Nominativeliṅgavṛttiḥ liṅgavṛttī liṅgavṛttayaḥ
Vocativeliṅgavṛtte liṅgavṛttī liṅgavṛttayaḥ
Accusativeliṅgavṛttim liṅgavṛttī liṅgavṛttīn
Instrumentalliṅgavṛttinā liṅgavṛttibhyām liṅgavṛttibhiḥ
Dativeliṅgavṛttaye liṅgavṛttibhyām liṅgavṛttibhyaḥ
Ablativeliṅgavṛtteḥ liṅgavṛttibhyām liṅgavṛttibhyaḥ
Genitiveliṅgavṛtteḥ liṅgavṛttyoḥ liṅgavṛttīnām
Locativeliṅgavṛttau liṅgavṛttyoḥ liṅgavṛttiṣu

Compound liṅgavṛtti -

Adverb -liṅgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria