Declension table of ?liṅgatva

Deva

NeuterSingularDualPlural
Nominativeliṅgatvam liṅgatve liṅgatvāni
Vocativeliṅgatva liṅgatve liṅgatvāni
Accusativeliṅgatvam liṅgatve liṅgatvāni
Instrumentalliṅgatvena liṅgatvābhyām liṅgatvaiḥ
Dativeliṅgatvāya liṅgatvābhyām liṅgatvebhyaḥ
Ablativeliṅgatvāt liṅgatvābhyām liṅgatvebhyaḥ
Genitiveliṅgatvasya liṅgatvayoḥ liṅgatvānām
Locativeliṅgatve liṅgatvayoḥ liṅgatveṣu

Compound liṅgatva -

Adverb -liṅgatvam -liṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria