Declension table of ?liṅgatobhadrakārikā

Deva

FeminineSingularDualPlural
Nominativeliṅgatobhadrakārikā liṅgatobhadrakārike liṅgatobhadrakārikāḥ
Vocativeliṅgatobhadrakārike liṅgatobhadrakārike liṅgatobhadrakārikāḥ
Accusativeliṅgatobhadrakārikām liṅgatobhadrakārike liṅgatobhadrakārikāḥ
Instrumentalliṅgatobhadrakārikayā liṅgatobhadrakārikābhyām liṅgatobhadrakārikābhiḥ
Dativeliṅgatobhadrakārikāyai liṅgatobhadrakārikābhyām liṅgatobhadrakārikābhyaḥ
Ablativeliṅgatobhadrakārikāyāḥ liṅgatobhadrakārikābhyām liṅgatobhadrakārikābhyaḥ
Genitiveliṅgatobhadrakārikāyāḥ liṅgatobhadrakārikayoḥ liṅgatobhadrakārikāṇām
Locativeliṅgatobhadrakārikāyām liṅgatobhadrakārikayoḥ liṅgatobhadrakārikāsu

Adverb -liṅgatobhadrakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria