Declension table of ?liṅgapūjodyāpana

Deva

NeuterSingularDualPlural
Nominativeliṅgapūjodyāpanam liṅgapūjodyāpane liṅgapūjodyāpanāni
Vocativeliṅgapūjodyāpana liṅgapūjodyāpane liṅgapūjodyāpanāni
Accusativeliṅgapūjodyāpanam liṅgapūjodyāpane liṅgapūjodyāpanāni
Instrumentalliṅgapūjodyāpanena liṅgapūjodyāpanābhyām liṅgapūjodyāpanaiḥ
Dativeliṅgapūjodyāpanāya liṅgapūjodyāpanābhyām liṅgapūjodyāpanebhyaḥ
Ablativeliṅgapūjodyāpanāt liṅgapūjodyāpanābhyām liṅgapūjodyāpanebhyaḥ
Genitiveliṅgapūjodyāpanasya liṅgapūjodyāpanayoḥ liṅgapūjodyāpanānām
Locativeliṅgapūjodyāpane liṅgapūjodyāpanayoḥ liṅgapūjodyāpaneṣu

Compound liṅgapūjodyāpana -

Adverb -liṅgapūjodyāpanam -liṅgapūjodyāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria