Declension table of ?liṅganirṇaya

Deva

MasculineSingularDualPlural
Nominativeliṅganirṇayaḥ liṅganirṇayau liṅganirṇayāḥ
Vocativeliṅganirṇaya liṅganirṇayau liṅganirṇayāḥ
Accusativeliṅganirṇayam liṅganirṇayau liṅganirṇayān
Instrumentalliṅganirṇayena liṅganirṇayābhyām liṅganirṇayaiḥ liṅganirṇayebhiḥ
Dativeliṅganirṇayāya liṅganirṇayābhyām liṅganirṇayebhyaḥ
Ablativeliṅganirṇayāt liṅganirṇayābhyām liṅganirṇayebhyaḥ
Genitiveliṅganirṇayasya liṅganirṇayayoḥ liṅganirṇayānām
Locativeliṅganirṇaye liṅganirṇayayoḥ liṅganirṇayeṣu

Compound liṅganirṇaya -

Adverb -liṅganirṇayam -liṅganirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria