Declension table of ?liṅgamāhātmyadīpikā

Deva

FeminineSingularDualPlural
Nominativeliṅgamāhātmyadīpikā liṅgamāhātmyadīpike liṅgamāhātmyadīpikāḥ
Vocativeliṅgamāhātmyadīpike liṅgamāhātmyadīpike liṅgamāhātmyadīpikāḥ
Accusativeliṅgamāhātmyadīpikām liṅgamāhātmyadīpike liṅgamāhātmyadīpikāḥ
Instrumentalliṅgamāhātmyadīpikayā liṅgamāhātmyadīpikābhyām liṅgamāhātmyadīpikābhiḥ
Dativeliṅgamāhātmyadīpikāyai liṅgamāhātmyadīpikābhyām liṅgamāhātmyadīpikābhyaḥ
Ablativeliṅgamāhātmyadīpikāyāḥ liṅgamāhātmyadīpikābhyām liṅgamāhātmyadīpikābhyaḥ
Genitiveliṅgamāhātmyadīpikāyāḥ liṅgamāhātmyadīpikayoḥ liṅgamāhātmyadīpikānām
Locativeliṅgamāhātmyadīpikāyām liṅgamāhātmyadīpikayoḥ liṅgamāhātmyadīpikāsu

Adverb -liṅgamāhātmyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria