Declension table of ?liṅgadhārin

Deva

NeuterSingularDualPlural
Nominativeliṅgadhāri liṅgadhāriṇī liṅgadhārīṇi
Vocativeliṅgadhārin liṅgadhāri liṅgadhāriṇī liṅgadhārīṇi
Accusativeliṅgadhāri liṅgadhāriṇī liṅgadhārīṇi
Instrumentalliṅgadhāriṇā liṅgadhāribhyām liṅgadhāribhiḥ
Dativeliṅgadhāriṇe liṅgadhāribhyām liṅgadhāribhyaḥ
Ablativeliṅgadhāriṇaḥ liṅgadhāribhyām liṅgadhāribhyaḥ
Genitiveliṅgadhāriṇaḥ liṅgadhāriṇoḥ liṅgadhāriṇām
Locativeliṅgadhāriṇi liṅgadhāriṇoḥ liṅgadhāriṣu

Compound liṅgadhāri -

Adverb -liṅgadhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria