Declension table of ?liṅgadhāriṇī

Deva

FeminineSingularDualPlural
Nominativeliṅgadhāriṇī liṅgadhāriṇyau liṅgadhāriṇyaḥ
Vocativeliṅgadhāriṇi liṅgadhāriṇyau liṅgadhāriṇyaḥ
Accusativeliṅgadhāriṇīm liṅgadhāriṇyau liṅgadhāriṇīḥ
Instrumentalliṅgadhāriṇyā liṅgadhāriṇībhyām liṅgadhāriṇībhiḥ
Dativeliṅgadhāriṇyai liṅgadhāriṇībhyām liṅgadhāriṇībhyaḥ
Ablativeliṅgadhāriṇyāḥ liṅgadhāriṇībhyām liṅgadhāriṇībhyaḥ
Genitiveliṅgadhāriṇyāḥ liṅgadhāriṇyoḥ liṅgadhāriṇīnām
Locativeliṅgadhāriṇyām liṅgadhāriṇyoḥ liṅgadhāriṇīṣu

Compound liṅgadhāriṇi - liṅgadhāriṇī -

Adverb -liṅgadhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria