Declension table of ?liṅgadhāraṇa

Deva

MasculineSingularDualPlural
Nominativeliṅgadhāraṇaḥ liṅgadhāraṇau liṅgadhāraṇāḥ
Vocativeliṅgadhāraṇa liṅgadhāraṇau liṅgadhāraṇāḥ
Accusativeliṅgadhāraṇam liṅgadhāraṇau liṅgadhāraṇān
Instrumentalliṅgadhāraṇena liṅgadhāraṇābhyām liṅgadhāraṇaiḥ liṅgadhāraṇebhiḥ
Dativeliṅgadhāraṇāya liṅgadhāraṇābhyām liṅgadhāraṇebhyaḥ
Ablativeliṅgadhāraṇāt liṅgadhāraṇābhyām liṅgadhāraṇebhyaḥ
Genitiveliṅgadhāraṇasya liṅgadhāraṇayoḥ liṅgadhāraṇānām
Locativeliṅgadhāraṇe liṅgadhāraṇayoḥ liṅgadhāraṇeṣu

Compound liṅgadhāraṇa -

Adverb -liṅgadhāraṇam -liṅgadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria