Declension table of ?liṅgabhāṣāpurāṇa

Deva

NeuterSingularDualPlural
Nominativeliṅgabhāṣāpurāṇam liṅgabhāṣāpurāṇe liṅgabhāṣāpurāṇāni
Vocativeliṅgabhāṣāpurāṇa liṅgabhāṣāpurāṇe liṅgabhāṣāpurāṇāni
Accusativeliṅgabhāṣāpurāṇam liṅgabhāṣāpurāṇe liṅgabhāṣāpurāṇāni
Instrumentalliṅgabhāṣāpurāṇena liṅgabhāṣāpurāṇābhyām liṅgabhāṣāpurāṇaiḥ
Dativeliṅgabhāṣāpurāṇāya liṅgabhāṣāpurāṇābhyām liṅgabhāṣāpurāṇebhyaḥ
Ablativeliṅgabhāṣāpurāṇāt liṅgabhāṣāpurāṇābhyām liṅgabhāṣāpurāṇebhyaḥ
Genitiveliṅgabhāṣāpurāṇasya liṅgabhāṣāpurāṇayoḥ liṅgabhāṣāpurāṇānām
Locativeliṅgabhāṣāpurāṇe liṅgabhāṣāpurāṇayoḥ liṅgabhāṣāpurāṇeṣu

Compound liṅgabhāṣāpurāṇa -

Adverb -liṅgabhāṣāpurāṇam -liṅgabhāṣāpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria