Declension table of ?liṅgānuśāsanavṛtti

Deva

FeminineSingularDualPlural
Nominativeliṅgānuśāsanavṛttiḥ liṅgānuśāsanavṛttī liṅgānuśāsanavṛttayaḥ
Vocativeliṅgānuśāsanavṛtte liṅgānuśāsanavṛttī liṅgānuśāsanavṛttayaḥ
Accusativeliṅgānuśāsanavṛttim liṅgānuśāsanavṛttī liṅgānuśāsanavṛttīḥ
Instrumentalliṅgānuśāsanavṛttyā liṅgānuśāsanavṛttibhyām liṅgānuśāsanavṛttibhiḥ
Dativeliṅgānuśāsanavṛttyai liṅgānuśāsanavṛttaye liṅgānuśāsanavṛttibhyām liṅgānuśāsanavṛttibhyaḥ
Ablativeliṅgānuśāsanavṛttyāḥ liṅgānuśāsanavṛtteḥ liṅgānuśāsanavṛttibhyām liṅgānuśāsanavṛttibhyaḥ
Genitiveliṅgānuśāsanavṛttyāḥ liṅgānuśāsanavṛtteḥ liṅgānuśāsanavṛttyoḥ liṅgānuśāsanavṛttīnām
Locativeliṅgānuśāsanavṛttyām liṅgānuśāsanavṛttau liṅgānuśāsanavṛttyoḥ liṅgānuśāsanavṛttiṣu

Compound liṅgānuśāsanavṛtti -

Adverb -liṅgānuśāsanavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria