Declension table of liṅgānuśāsana

Deva

NeuterSingularDualPlural
Nominativeliṅgānuśāsanam liṅgānuśāsane liṅgānuśāsanāni
Vocativeliṅgānuśāsana liṅgānuśāsane liṅgānuśāsanāni
Accusativeliṅgānuśāsanam liṅgānuśāsane liṅgānuśāsanāni
Instrumentalliṅgānuśāsanena liṅgānuśāsanābhyām liṅgānuśāsanaiḥ
Dativeliṅgānuśāsanāya liṅgānuśāsanābhyām liṅgānuśāsanebhyaḥ
Ablativeliṅgānuśāsanāt liṅgānuśāsanābhyām liṅgānuśāsanebhyaḥ
Genitiveliṅgānuśāsanasya liṅgānuśāsanayoḥ liṅgānuśāsanānām
Locativeliṅgānuśāsane liṅgānuśāsanayoḥ liṅgānuśāsaneṣu

Compound liṅgānuśāsana -

Adverb -liṅgānuśāsanam -liṅgānuśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria