Declension table of liṅgāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeliṅgāṣṭakam liṅgāṣṭake liṅgāṣṭakāni
Vocativeliṅgāṣṭaka liṅgāṣṭake liṅgāṣṭakāni
Accusativeliṅgāṣṭakam liṅgāṣṭake liṅgāṣṭakāni
Instrumentalliṅgāṣṭakena liṅgāṣṭakābhyām liṅgāṣṭakaiḥ
Dativeliṅgāṣṭakāya liṅgāṣṭakābhyām liṅgāṣṭakebhyaḥ
Ablativeliṅgāṣṭakāt liṅgāṣṭakābhyām liṅgāṣṭakebhyaḥ
Genitiveliṅgāṣṭakasya liṅgāṣṭakayoḥ liṅgāṣṭakānām
Locativeliṅgāṣṭake liṅgāṣṭakayoḥ liṅgāṣṭakeṣu

Compound liṅgāṣṭaka -

Adverb -liṅgāṣṭakam -liṅgāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria