Declension table of ?liṅarthavāda

Deva

MasculineSingularDualPlural
Nominativeliṅarthavādaḥ liṅarthavādau liṅarthavādāḥ
Vocativeliṅarthavāda liṅarthavādau liṅarthavādāḥ
Accusativeliṅarthavādam liṅarthavādau liṅarthavādān
Instrumentalliṅarthavādena liṅarthavādābhyām liṅarthavādaiḥ liṅarthavādebhiḥ
Dativeliṅarthavādāya liṅarthavādābhyām liṅarthavādebhyaḥ
Ablativeliṅarthavādāt liṅarthavādābhyām liṅarthavādebhyaḥ
Genitiveliṅarthavādasya liṅarthavādayoḥ liṅarthavādānām
Locativeliṅarthavāde liṅarthavādayoḥ liṅarthavādeṣu

Compound liṅarthavāda -

Adverb -liṅarthavādam -liṅarthavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria