Declension table of ?lekhyasthāna

Deva

NeuterSingularDualPlural
Nominativelekhyasthānam lekhyasthāne lekhyasthānāni
Vocativelekhyasthāna lekhyasthāne lekhyasthānāni
Accusativelekhyasthānam lekhyasthāne lekhyasthānāni
Instrumentallekhyasthānena lekhyasthānābhyām lekhyasthānaiḥ
Dativelekhyasthānāya lekhyasthānābhyām lekhyasthānebhyaḥ
Ablativelekhyasthānāt lekhyasthānābhyām lekhyasthānebhyaḥ
Genitivelekhyasthānasya lekhyasthānayoḥ lekhyasthānānām
Locativelekhyasthāne lekhyasthānayoḥ lekhyasthāneṣu

Compound lekhyasthāna -

Adverb -lekhyasthānam -lekhyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria