Declension table of ?lekhyaprasaṅga

Deva

MasculineSingularDualPlural
Nominativelekhyaprasaṅgaḥ lekhyaprasaṅgau lekhyaprasaṅgāḥ
Vocativelekhyaprasaṅga lekhyaprasaṅgau lekhyaprasaṅgāḥ
Accusativelekhyaprasaṅgam lekhyaprasaṅgau lekhyaprasaṅgān
Instrumentallekhyaprasaṅgena lekhyaprasaṅgābhyām lekhyaprasaṅgaiḥ lekhyaprasaṅgebhiḥ
Dativelekhyaprasaṅgāya lekhyaprasaṅgābhyām lekhyaprasaṅgebhyaḥ
Ablativelekhyaprasaṅgāt lekhyaprasaṅgābhyām lekhyaprasaṅgebhyaḥ
Genitivelekhyaprasaṅgasya lekhyaprasaṅgayoḥ lekhyaprasaṅgānām
Locativelekhyaprasaṅge lekhyaprasaṅgayoḥ lekhyaprasaṅgeṣu

Compound lekhyaprasaṅga -

Adverb -lekhyaprasaṅgam -lekhyaprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria