Declension table of ?lekhyārūḍha

Deva

NeuterSingularDualPlural
Nominativelekhyārūḍham lekhyārūḍhe lekhyārūḍhāni
Vocativelekhyārūḍha lekhyārūḍhe lekhyārūḍhāni
Accusativelekhyārūḍham lekhyārūḍhe lekhyārūḍhāni
Instrumentallekhyārūḍhena lekhyārūḍhābhyām lekhyārūḍhaiḥ
Dativelekhyārūḍhāya lekhyārūḍhābhyām lekhyārūḍhebhyaḥ
Ablativelekhyārūḍhāt lekhyārūḍhābhyām lekhyārūḍhebhyaḥ
Genitivelekhyārūḍhasya lekhyārūḍhayoḥ lekhyārūḍhānām
Locativelekhyārūḍhe lekhyārūḍhayoḥ lekhyārūḍheṣu

Compound lekhyārūḍha -

Adverb -lekhyārūḍham -lekhyārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria