Declension table of ?lekhyārūḍha

Deva

MasculineSingularDualPlural
Nominativelekhyārūḍhaḥ lekhyārūḍhau lekhyārūḍhāḥ
Vocativelekhyārūḍha lekhyārūḍhau lekhyārūḍhāḥ
Accusativelekhyārūḍham lekhyārūḍhau lekhyārūḍhān
Instrumentallekhyārūḍhena lekhyārūḍhābhyām lekhyārūḍhaiḥ lekhyārūḍhebhiḥ
Dativelekhyārūḍhāya lekhyārūḍhābhyām lekhyārūḍhebhyaḥ
Ablativelekhyārūḍhāt lekhyārūḍhābhyām lekhyārūḍhebhyaḥ
Genitivelekhyārūḍhasya lekhyārūḍhayoḥ lekhyārūḍhānām
Locativelekhyārūḍhe lekhyārūḍhayoḥ lekhyārūḍheṣu

Compound lekhyārūḍha -

Adverb -lekhyārūḍham -lekhyārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria