Declension table of ?lekhasandeśahārin

Deva

MasculineSingularDualPlural
Nominativelekhasandeśahārī lekhasandeśahāriṇau lekhasandeśahāriṇaḥ
Vocativelekhasandeśahārin lekhasandeśahāriṇau lekhasandeśahāriṇaḥ
Accusativelekhasandeśahāriṇam lekhasandeśahāriṇau lekhasandeśahāriṇaḥ
Instrumentallekhasandeśahāriṇā lekhasandeśahāribhyām lekhasandeśahāribhiḥ
Dativelekhasandeśahāriṇe lekhasandeśahāribhyām lekhasandeśahāribhyaḥ
Ablativelekhasandeśahāriṇaḥ lekhasandeśahāribhyām lekhasandeśahāribhyaḥ
Genitivelekhasandeśahāriṇaḥ lekhasandeśahāriṇoḥ lekhasandeśahāriṇām
Locativelekhasandeśahāriṇi lekhasandeśahāriṇoḥ lekhasandeśahāriṣu

Compound lekhasandeśahāri -

Adverb -lekhasandeśahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria