Declension table of ?lekharṣabha

Deva

MasculineSingularDualPlural
Nominativelekharṣabhaḥ lekharṣabhau lekharṣabhāḥ
Vocativelekharṣabha lekharṣabhau lekharṣabhāḥ
Accusativelekharṣabham lekharṣabhau lekharṣabhān
Instrumentallekharṣabheṇa lekharṣabhābhyām lekharṣabhaiḥ lekharṣabhebhiḥ
Dativelekharṣabhāya lekharṣabhābhyām lekharṣabhebhyaḥ
Ablativelekharṣabhāt lekharṣabhābhyām lekharṣabhebhyaḥ
Genitivelekharṣabhasya lekharṣabhayoḥ lekharṣabhāṇām
Locativelekharṣabhe lekharṣabhayoḥ lekharṣabheṣu

Compound lekharṣabha -

Adverb -lekharṣabham -lekharṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria