Declension table of ?lekhapañcāśikā

Deva

FeminineSingularDualPlural
Nominativelekhapañcāśikā lekhapañcāśike lekhapañcāśikāḥ
Vocativelekhapañcāśike lekhapañcāśike lekhapañcāśikāḥ
Accusativelekhapañcāśikām lekhapañcāśike lekhapañcāśikāḥ
Instrumentallekhapañcāśikayā lekhapañcāśikābhyām lekhapañcāśikābhiḥ
Dativelekhapañcāśikāyai lekhapañcāśikābhyām lekhapañcāśikābhyaḥ
Ablativelekhapañcāśikāyāḥ lekhapañcāśikābhyām lekhapañcāśikābhyaḥ
Genitivelekhapañcāśikāyāḥ lekhapañcāśikayoḥ lekhapañcāśikānām
Locativelekhapañcāśikāyām lekhapañcāśikayoḥ lekhapañcāśikāsu

Adverb -lekhapañcāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria