Declension table of ?lekhakapramāda

Deva

MasculineSingularDualPlural
Nominativelekhakapramādaḥ lekhakapramādau lekhakapramādāḥ
Vocativelekhakapramāda lekhakapramādau lekhakapramādāḥ
Accusativelekhakapramādam lekhakapramādau lekhakapramādān
Instrumentallekhakapramādena lekhakapramādābhyām lekhakapramādaiḥ lekhakapramādebhiḥ
Dativelekhakapramādāya lekhakapramādābhyām lekhakapramādebhyaḥ
Ablativelekhakapramādāt lekhakapramādābhyām lekhakapramādebhyaḥ
Genitivelekhakapramādasya lekhakapramādayoḥ lekhakapramādānām
Locativelekhakapramāde lekhakapramādayoḥ lekhakapramādeṣu

Compound lekhakapramāda -

Adverb -lekhakapramādam -lekhakapramādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria