Declension table of ?lekhahārintva

Deva

NeuterSingularDualPlural
Nominativelekhahārintvam lekhahārintve lekhahārintvāni
Vocativelekhahārintva lekhahārintve lekhahārintvāni
Accusativelekhahārintvam lekhahārintve lekhahārintvāni
Instrumentallekhahārintvena lekhahārintvābhyām lekhahārintvaiḥ
Dativelekhahārintvāya lekhahārintvābhyām lekhahārintvebhyaḥ
Ablativelekhahārintvāt lekhahārintvābhyām lekhahārintvebhyaḥ
Genitivelekhahārintvasya lekhahārintvayoḥ lekhahārintvānām
Locativelekhahārintve lekhahārintvayoḥ lekhahārintveṣu

Compound lekhahārintva -

Adverb -lekhahārintvam -lekhahārintvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria