Declension table of ?lekhāsthavṛtta

Deva

MasculineSingularDualPlural
Nominativelekhāsthavṛttaḥ lekhāsthavṛttau lekhāsthavṛttāḥ
Vocativelekhāsthavṛtta lekhāsthavṛttau lekhāsthavṛttāḥ
Accusativelekhāsthavṛttam lekhāsthavṛttau lekhāsthavṛttān
Instrumentallekhāsthavṛttena lekhāsthavṛttābhyām lekhāsthavṛttaiḥ lekhāsthavṛttebhiḥ
Dativelekhāsthavṛttāya lekhāsthavṛttābhyām lekhāsthavṛttebhyaḥ
Ablativelekhāsthavṛttāt lekhāsthavṛttābhyām lekhāsthavṛttebhyaḥ
Genitivelekhāsthavṛttasya lekhāsthavṛttayoḥ lekhāsthavṛttānām
Locativelekhāsthavṛtte lekhāsthavṛttayoḥ lekhāsthavṛtteṣu

Compound lekhāsthavṛtta -

Adverb -lekhāsthavṛttam -lekhāsthavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria