Declension table of ?lekhākṣara

Deva

NeuterSingularDualPlural
Nominativelekhākṣaram lekhākṣare lekhākṣarāṇi
Vocativelekhākṣara lekhākṣare lekhākṣarāṇi
Accusativelekhākṣaram lekhākṣare lekhākṣarāṇi
Instrumentallekhākṣareṇa lekhākṣarābhyām lekhākṣaraiḥ
Dativelekhākṣarāya lekhākṣarābhyām lekhākṣarebhyaḥ
Ablativelekhākṣarāt lekhākṣarābhyām lekhākṣarebhyaḥ
Genitivelekhākṣarasya lekhākṣarayoḥ lekhākṣarāṇām
Locativelekhākṣare lekhākṣarayoḥ lekhākṣareṣu

Compound lekhākṣara -

Adverb -lekhākṣaram -lekhākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria