Declension table of ?lekhābhrū

Deva

FeminineSingularDualPlural
Nominativelekhābhrūḥ lekhābhruvau lekhābhruvaḥ
Vocativelekhābhrūḥ lekhābhru lekhābhruvau lekhābhruvaḥ
Accusativelekhābhruvam lekhābhruvau lekhābhruvaḥ
Instrumentallekhābhruvā lekhābhrūbhyām lekhābhrūbhiḥ
Dativelekhābhruvai lekhābhruve lekhābhrūbhyām lekhābhrūbhyaḥ
Ablativelekhābhruvāḥ lekhābhruvaḥ lekhābhrūbhyām lekhābhrūbhyaḥ
Genitivelekhābhruvāḥ lekhābhruvaḥ lekhābhruvoḥ lekhābhrūṇām lekhābhruvām
Locativelekhābhruvi lekhābhruvām lekhābhruvoḥ lekhābhrūṣu

Compound lekhābhrū -

Adverb -lekhābhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria