Declension table of ?lekhābhrummanyā

Deva

FeminineSingularDualPlural
Nominativelekhābhrummanyā lekhābhrummanye lekhābhrummanyāḥ
Vocativelekhābhrummanye lekhābhrummanye lekhābhrummanyāḥ
Accusativelekhābhrummanyām lekhābhrummanye lekhābhrummanyāḥ
Instrumentallekhābhrummanyayā lekhābhrummanyābhyām lekhābhrummanyābhiḥ
Dativelekhābhrummanyāyai lekhābhrummanyābhyām lekhābhrummanyābhyaḥ
Ablativelekhābhrummanyāyāḥ lekhābhrummanyābhyām lekhābhrummanyābhyaḥ
Genitivelekhābhrummanyāyāḥ lekhābhrummanyayoḥ lekhābhrummanyānām
Locativelekhābhrummanyāyām lekhābhrummanyayoḥ lekhābhrummanyāsu

Adverb -lekhābhrummanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria