Declension table of ?lehanīya

Deva

NeuterSingularDualPlural
Nominativelehanīyam lehanīye lehanīyāni
Vocativelehanīya lehanīye lehanīyāni
Accusativelehanīyam lehanīye lehanīyāni
Instrumentallehanīyena lehanīyābhyām lehanīyaiḥ
Dativelehanīyāya lehanīyābhyām lehanīyebhyaḥ
Ablativelehanīyāt lehanīyābhyām lehanīyebhyaḥ
Genitivelehanīyasya lehanīyayoḥ lehanīyānām
Locativelehanīye lehanīyayoḥ lehanīyeṣu

Compound lehanīya -

Adverb -lehanīyam -lehanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria