Declension table of ?layasthāna

Deva

NeuterSingularDualPlural
Nominativelayasthānam layasthāne layasthānāni
Vocativelayasthāna layasthāne layasthānāni
Accusativelayasthānam layasthāne layasthānāni
Instrumentallayasthānena layasthānābhyām layasthānaiḥ
Dativelayasthānāya layasthānābhyām layasthānebhyaḥ
Ablativelayasthānāt layasthānābhyām layasthānebhyaḥ
Genitivelayasthānasya layasthānayoḥ layasthānānām
Locativelayasthāne layasthānayoḥ layasthāneṣu

Compound layasthāna -

Adverb -layasthānam -layasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria