Declension table of ?layālaya

Deva

MasculineSingularDualPlural
Nominativelayālayaḥ layālayau layālayāḥ
Vocativelayālaya layālayau layālayāḥ
Accusativelayālayam layālayau layālayān
Instrumentallayālayena layālayābhyām layālayaiḥ layālayebhiḥ
Dativelayālayāya layālayābhyām layālayebhyaḥ
Ablativelayālayāt layālayābhyām layālayebhyaḥ
Genitivelayālayasya layālayayoḥ layālayānām
Locativelayālaye layālayayoḥ layālayeṣu

Compound layālaya -

Adverb -layālayam -layālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria