Declension table of ?lavitavya

Deva

MasculineSingularDualPlural
Nominativelavitavyaḥ lavitavyau lavitavyāḥ
Vocativelavitavya lavitavyau lavitavyāḥ
Accusativelavitavyam lavitavyau lavitavyān
Instrumentallavitavyena lavitavyābhyām lavitavyaiḥ lavitavyebhiḥ
Dativelavitavyāya lavitavyābhyām lavitavyebhyaḥ
Ablativelavitavyāt lavitavyābhyām lavitavyebhyaḥ
Genitivelavitavyasya lavitavyayoḥ lavitavyānām
Locativelavitavye lavitavyayoḥ lavitavyeṣu

Compound lavitavya -

Adverb -lavitavyam -lavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria