Declension table of ?lavana

Deva

NeuterSingularDualPlural
Nominativelavanam lavane lavanāni
Vocativelavana lavane lavanāni
Accusativelavanam lavane lavanāni
Instrumentallavanena lavanābhyām lavanaiḥ
Dativelavanāya lavanābhyām lavanebhyaḥ
Ablativelavanāt lavanābhyām lavanebhyaḥ
Genitivelavanasya lavanayoḥ lavanānām
Locativelavane lavanayoḥ lavaneṣu

Compound lavana -

Adverb -lavanam -lavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria